@063 Kathmandu Fragment Transcribed recto 4 mahāyogamanasikāraṃ pratilaṃbho ‘bhūta ||0|| yānaprasthā- navyavasthānam ārabhya yathāvadyānavibhāganirdeśo veditavya: | tad yathā sandhinirmocane sūtre | avalokiteśvaro bodhisatvo bhagavantaṃ praśnam adrā- kṡīt | yā imā bhagavan bodhisatvānāṃ daśa bhūmaya: tad yathā pramuditā ca nāma bhūmi:, vimalā, prabhākarī, ar{c}ciṡmatī, sudurjayā, abhimukhī, dūraṃ- gamā, acalā, sādhumatī, dharmameghā ca, buddhabhūmiś caikādaśamā i(ti) 5 katibhir viśuddhibhi: saṃgraho bhavati, katibhiś cāṃgai: || bhagavān āha | catasrbhir avalokiteśvara viśuddhibhir ekādaśabhiś cāṃgair etā- {ṃ}sāṃ bhūmīnāṃ saṃgraho veditavya: | tatrāvalokiteśvera āśayaviśu- (d)dhyā prathamā bhūmi: saṃgrhītā{:} | adhiśīlaviśuddhyā dvitīyā bhūmi: | adhicittaviśu(d)dhyā trtīyā bhūmi: | adhiprajñāviśu(d)dhyā uttarottaraprāṇī- tataratayā caturthīṃ bhūmim upādāya yāvad buddhabhūme: saṃgraho veditavya: | ābhiś catasrbhi(r vi) 6 bhūmīnāṃ saṃgraho bhavati || ka(tamair ekā)daśabhir aṃgai: | adhimukticaryābhūmau avalokiteśvara daśasu dharmacariteṡu, suparibhā- vitādhimuktikṡāntir bodhisatva: tāṃ ca bhūmim atikramya bodhisatvacaryā- samatikrāmati(!) | sa tenāṃgena paripūrṇo bhavati, na tu śaknoti sūkṡmā- pattiskhalitasamudācāreṡu saṃprajānacārī bhavituṃ, sa tasyāṃgasya pari- pūraye vyāyacchate, taccādhigacchati | sa tenāṃgena paripūrṇo bhavati, na tu śaknoti laukikaṃ 7 samāpattuṃ, paripūrṇāṃ ca śrutadhāraṇīṃ pratilabdhuṃ, sa tasyāṃ- gasya paripūraye vyāyacchati, taccādhigacchati, sa tenāṃgena paripūrṇo bhavati, na ca (!) śaknoti yathāpratilabdhair bodhipakṡyair dharmais tadba- @064 hulavihārī bhāvayituṃ, samāpattidharmatrṡṇāyāś ca, cittam adhyupekṡi{pa-} tuṃ, sa tenāṃgena aparipūrṇo bhavati, sa tasyāṃgasya paripūraye vyāyacchati, taccādhigacchati | sa tenāṃgena paripūrṇo bhavati, na ca(!) śaknoti satyāni vyavacāraṇāya saṃsāra 8 r ekāṃtavimukhābhimukhaṃ manaskāram adhyupekṡya {sa} upāyaparigrhītān bodhipakṡyān dharmāṃ bhāvayitum, sa tenāṃgena paripūrṇo bhavati, na tu śaknoti saṃskārapravrttiṃ yathāvatpratyakṡīkrtya tannirvidba- {la}hulatayā animittamanasikāreṇa bahulaṃ vihartuṃ, sa tenāṃgena aparipū- rṇo bhavati, sa tasyāṃgasyāparipūraye(!), vyāyacchate, taccādhigacchati | sa tenāṃgena paripūrṇo bhavati[, na tu] śaknoti nicchidra(!)niramtaraṃ animittamanasikāre 9 [laṃ] vihartuṃ, sa tenāṃgenāparipūrṇo bhavati, sa tasyāṃgasya paripūra- ye vyāyacchate, taccādhigacchate, sa tenāṃgena paripūrṇo bhavati, na tu śaknoti tasmin nimittavihāre(!) ābhogam adhyupekṡituṃ {ca} nimittavaśitāṃ cānuprāptuṃ, sa tenāṃgena paripūrṇo(!) bhavati, sa tasyāṃgasya paripūraye vyāyacchate, taccādhigacchati | sa tenāṃgena paripūrṇo bhavati, na tu śaknoti, paryāyalakṡaṇanirvacana 10 prabhedasarvaprakāradharmadeśanāyā vaśitāṃ pratilabdhuṃ, sa tenāṃgena paripūrṇo(!) bhavati, sa tasyāṃgasya paripūraye vyāyacchate, taccādhigacchati | sa tenāṃgena paripūrṇo bhavati, na tu śaknoti paripūrṇaṃ dharmakāyaṃ pratisaṃvedayituṃ, verso 1 na paripūrṇo(!) bhavati, sa tasyāṃgasya paripūraye vyāyacchate, tac- cādhigacchati | sa tenāṃgena paripūraṇo bhavati, na tu śaknoti sarvasmin jñeye asaṃgapratihataṃ(!) (jñāna)darśanaṃ pratilabdhuṃ, sa tenāṃgenāpari- pūrṇo bhavati, sa tasyāṃgasya paripūraye vyāyacchate, taccādhigacchati, sa tenāṃgena paripūrṇo bhavati, sa tasyāṃgasya paripūrṇatvāt sarvāṃgaparipū- rṇo bhavati | ebhir avalokiteśvara ekādaśabhir aṃgai 2 mīnāṃ saṃgraho veditavya: || kena kāraṇena bhagavan prathamā bhūmi: pramuditetyucyate, kena kāraṇena yāvad buddhabhūmir ityucyate, mahārtha-anucitalokottaracittalābha-udāraprītiprāmodyatām upādāya prathamā bhūmi(:) pramuditetyucyate | sarvasūkṡmāpatti{:} dauṡṭhulyamalavigatām upādāya {:} dvitīyā vimaletyucyate | apramāṇajñānāvabhāsena sanniśrayatām upādāya tasya samādhes tasyāśca śrutadhāraṇyās trtīyā bhūmi: prabhākarīty ucyate | kleśadahanāya jñānā 3 [bhū]tatvāt tasya(!) bodhipakṡyadharmabhāvanā[yā]ś caturthī bhūmir ar- @065 {c} ciṡmatītyucyate | teṡām eva bodhipakṡyāṇāṃ dharmāṇāṃ tasya(!) upāya- bhāvanāyā: krcchreṇa vaśavar{t}tanatām upādāya paṃcamī bhūmi: sudur- jayetyucyate | saṃskārānupravrtte: pratyakṡībhāvanām animittabahu- lamanasikārāmukhatāṃ copādāya ṡaṡṭhī bhūmir abhimukhītyucyate | nicchi- dra(!)nirantarānimittamanasikāre dūrānupraveśaṃ viśuddhabhūmyanuśleṡatāṃ copādāya saptamī bhūmir dūraṃgametyucyate | animitte anābhogatāṃ nimitta 4 /// [mu]dācārāvicālyatāṃ copādāya a[ṡṭa]mi bhūmir acalety ucyate | sarvaprakāradharmadeśanāvaśitām anavadyaṃ mativaipulyalābham upādāya navamī bhūmi: sādhumatītyucyate | nabhopamasya dauṡṭhulyakāyasya mahāmeghopamena dharmakāyena spharaṇācchādanatām upādāya daśamī bhūmir {d} dharmameghety ucyate (|) susūkṡmakleśajñeyāvaraṇaprahānād asaṃ- gāpratihatajñeyasarvākārābhisaṃbodhim upādāya ekādaśamī bhūmir buddha- bhūmir ityucyate || āsāṃ bhagavan bhūmīnāṃ katisaṃmohā(:) 5 ṡṭhulyāni vipakṡa: (|) bhagavān āha | dvāviṃ[śatir avalo]kiteśvara saṃ- mohā ekādaśa dauṡṭhulyāni vipakṡa: (|) prathamāyā bhūme: pudgaladharmā- bhiniveśasaṃmoha: āpāyikasaṃkleśa{:} saṃmoha(s tad)dauṡṭhulyaṃ ca vipa- kṡa: (|) dvitīyāyā: sūkṡmāpattiskhalitasaṃmoha(ś) citrākārakarmagatisaṃ- mohas taddauṡṭhulyaṃ ca vipakṡa% (|) trtīyāyā: kāmarāgasaṃmoha: pratipūr- ṇaśrutadhāraṇīsaṃmo{ma}has taddauṡṭhulyaṃ ca vipakṡaś (|) caturthyā: samāpattitrṡṇāsaṃmoha: dharmatrṡṇāsaṃmoha: (tad)dauṡṭhulyaṃ ca 6 paṃcamyā: saṃsāraikāntavimukhatā(bhimukhatā)manaskārasaṃmoho nir- {v} vāṇaikāṃtavimukhatābhimukhatāmanaskārasaṃmohas taddauṡṭhulyaṃ ca vipakṡa: (|) ṡaṡṭhyā(:) saṃskārānupravrttipratyakṡasaṃmoho nimittaba- hulasamudācārasaṃmoha: taddauṡṭhulyaṃ ca, vipakṡa: (|) saptamyā: sūkṡ- manimittasamudācārasaṃmoha: ekāṃtānimittamanasikāropāyasaṃmoha: tad- dauṡṭhulyaṃ ca vipakṡa: (|) aṡṭamyā animi[ttābho]gasaṃmoha: nimitteṡu ca vaśitāsaṃmoha: taddauṡṭhulyaṃ ca vipakṡa: (|) navamyā apa[ri] 7 dharmadeśanāyāṃ aparimāṇe {aparimāṇe} dharmapadavyaṃjane utta- rottare ca prajñāpratibhāne dhāraṇīvaśitāsaṃmoha: pratibhānavaśitāsaṃmohas taddauṡṭhulyaṃ ca vipakṡa: (|) daśamyā mahābhijñāsaṃmoha: sūkṡmagu- hyānupraveśasaṃmoha: taddauṡṭhulyaṃ ca vipakṡa: (|) buddhabhūme: sarva- smin jñāye susūkṡmasaktisaṃmoha: pratighātasaṃmohas taddauṡṭhulyaṃ ca vipakṡa: (|) ebhir avalokiteśvara dvāviṃsadbhi: saṃmohai: ekādaśabhiśca dau- ṡṭhulyair āsāṃ bhūmīnāṃ vyavasthānaṃ bhavati (|) visaṃyuktā ||| 8 ||| .. van yāvad mahānuśaṃsā mahāphalā anuttarā samyaksaṃbodhi: yatredānīm evaṃ ma(hā)saṃmohajālaṃ saṃpracālya mahacca dauṡṭhulyaga- hanaṃ samatikramya bodhisatvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhya- @066 ṃte || āsāṃ bhagavan bhūmīnāṃ katibhir viśeṡair vyavasthānaṃ bhavati (|) aṡṭābhir avalokiteśvara adhyāśayaviśu(d)dhyā cittaviśu(d)dhyā karuṇāviśu(d-) dhyā pāramitāviśu(d)dhyā buddhadarśanopasthānaviśu(d)dhyā satvaparipāka- viśu(d)dhyā (upapattiviśuddhyā) prabhāva ||| 9 ||| yāṃ bhūmau {|} adhyāśayaviśuddhir yāvat prabhāvaviśuddhir yāvad uttarottarā(su) bhūmiṡu yāvad buddhabhūmer adhyāśayaviśuddhir yāvat pra- bhāvaviśuddhi: sā viśuddhatarā viśuddhatamā veditavyā (|) tatra buddhabhū- māv upapattiviśuddhiṃ sthāpayitvā (|) ye ca prathamāyā(ṃ) bhūmau guṇās tais taduttarottarā bhūmaya: tadguṇasamā: svabhūmiguṇaviśiṡṭāśca veditavyā: (|) sarvāśca daśabodhisatvabhūmaya: sottaraguṇā: (|) niruttaraguṇā{:} buddha[bhū] ||| @067 ##Sanskrit Text Reconstructed## (r4) yānaprasthānavyavasthānam ārabhya yathāvadyānavibhāganirdeśo veditavya: | tad yathā sandhinirmocane sūtre | 1. bhūmi. avalokiteśvaro bodhisatvo bhagavantaṃ praśnam adrākṡīt | yā imā bhagavan bodhisatvānāṃ daśa bhūmaya: | tad yathā (1) pramuditā ca nāma bhūmi:, (2) vimalā, (3) prabhākarī, (4) arciṡmatī. (5) sudurjayā, (6) abhimukhī, (7) dūraṃ- gamā, (8) acalā, (9) sādhumatī, (10) dharmameghā ca, buddhabhūmiś caikādaśamā i(ti |) (r5) (etāsāṃ bhūmīnāṃ) katibhir viśuddhibhi: saṃgraho bhavati, katibhiś cāṃgai: (||) 2. viśuddhi. bhagavān āha | catasrbhir avalokiteśvara viśuddhibhir ekādaśabhiś cāṃgair etāsāṃ bhūmīnāṃ saṃgraho veditavya: | 2-1. tatrāvalokiteśvara āśayaviśu(d)dhyā prathamā bhūmi: saṃgrhītā | 2-2. adhiśīlaviśuddhyā dvitīyā bhūmi: | 2-3. adhicittaviśu(d)dhyā trtīyā bhūmi: | 2-4. adhiprajñāviśu(d)dhyā uttarottaraprāṇītataratayā caturthīṃ bhūmim upādāya yāvad buddhabhūme: saṃgraho veditavya: | ābhiś catasrbhi(rvi-)(r6) (śuddhibhir etāsāṃ) bhūmīnāṃ saṃgraho bhavati (||) 3. aṅga. ka(tamair ekā)daśabhir aṃgai: | 3-1. adhimukticaryābhūmau avalokiteśvara daśasu dharmacariteṡu supari- bhāvitādhimuktikṡāntir bodhisatva: tāṃ ca bhūmim atikramya bodhisatvasamya- ktvanyāmam avakrāmati16 | @068 3-2. sa tenāṃgena paripūrṇo bhavati, na tu śaknoti sūkṡmāpattiskha- litasamudācāreṡu saṃprajānacārī bhavituṃ, (sa tenāṃgena aparipūrṇo bhavati,) sa tasyāṃgasya paripūraye vyāyacchate, taccādhigacchati | 3-3. sa tenāṃgena paripūrṇo bhavati, na tu śaknoti laukikaṃ (r7) (samādhiṃ paripūrṇaṃ) samāpattuṃ, paripūrṇāṃ ca śrutadhāraṇīṃ pratilabdhuṃ (, sa tenāṃgena aparipūrṇo bhavati,) sa tasyāṃgasya paripūraye vyāyacchati, tac- cādhigacchati (|) 3-4. sa tenāṃgena paripūrṇo bhavati, na tu śaknoti yathāpratilabdhair bodhi- pakṡyair dharmais tadbahulavihārī bhāvayituṃ, samāpattidharmatrṡṇāyāśca cittam adhyupekṡituṃ, sa tenāṃgena aparipūrṇo bhavati, sa tasyāṃgasya paripūraye vyāyacchati, taccādhigacchati | 3-5. sa tenāṃgena paripūrṇo bhavati, na tu śaknoti satyāni vyavacāraṇāya saṃsāra(r8)(nirvāṇayo)r ekāṃtavimukhābhimukhaṃ manaskāram adhyupekṡya upāyaparigrhītān bodhipakṡyān dharmāṃ bhāvayituṃ, (sa tenāṃgena aparipū- rṇo bhavati, sa tasyāṃgasya paripūraye vyāyacchati, taccādhigacchati) 3-6. sa tenāṃgena paripūrṇo bhavati, na tu śaknoti saṃskārapravrttiṃ yathāvatpratyakṡīkrtya tannirvidbahulatayā animittamanasikāreṇa bahulaṃ vihartuṃ, sa tenāṃgena aparipūrṇo bhavati, sa tasyāṃgasya paripūraye vyāyacchate, taccādhigacchati | 3-7. sa tenāṃgena paripūrṇo bhavati [, na tu] śaknoti niśchidraniramtaraṃ animittamanasikāre(r9)(ṇa bahu)[laṃ] vihartuṃ, sa tenāṃgenāparipūrṇo bhavati, sa tasyāṃgasya paripūraye vyāyacchate, taccādhigacchate | 3-8. sa tenāṃgena paripūrṇo bhavati, na tu śaknoti tasmin animittavihāre ābhogam adhyupekṡituṃ nimittavaśitāṃ cānuprāptuṃ, sa tenāṃgenāparipūrṇo bhavati, sa tasyāṃgasya paripūraye vyāyacchate, taccādhigacchati | 3-9. sa tenāṃgena paripūrṇo bhavati, na tu śaknoti, paryāyalakṡaṇanirvacana- (r10)prabhedasarvaprakāradharmadeśanāyā vaśitāṃ pratilabdhuṃ, sa tenāṃgenā- paripūrṇo bhavati, sa tasyāṃgasya paripūraye vyāyacchate, taccādhigacchati | 3-10. sa tenāṃgena paripūrṇo bhavati, na tu śaknoti paripūrṇaṃ dharmakā- yaṃ pratisaṃvedayituṃ, (v1) (sa tenāṃge)nāparipūrṇo bhavati, sa tasyāṃgasya paripūraye vyāyacchate, taccādhigacchati | 3-11. sa tenāṃgena paripūraṇo bhavati, na tu śaknoti sarvasmin jñeye asaṃ- gāpratihataṃ (jñāna)darśanaṃ pratilabdhuṃ, sa tenāṃgenāparipūrṇo bhavati, @069 sa tasyāṃgasya paripūraye vyāyacchate, taccādhigacchati, sa tenāṃgena paripūrṇo bhavati, sa tasyāṃgasya paripūrṇatvāt sarvāṃgaparipūrṇo bhavati | ebhir avalokiteśvara ekādaśabhir aṃgai(v2)(r etāsāṃ bhū)mināṃ saṃgraho veditavya: || 4. bhūmi. kena kāraṇena bhagavan prathamā bhūmi: pramuditetyucyate, kena kāraṇena yāvad buddhabhūmir ityucyate | 4-1. mahārthānucitalokottaracittalābhodāraprītiprāmodyatām upādāya prathamā bhūmi(:) pramuditetyucyate | 4-2. sarvasūkṡmāpattidauṡṭhu- lyamalavigatām upādāya dvitīyā vimaletyucyate | 4-3. apramāṇajñānāvabhā- sena sanniśrayatām upādāya tasya samādhes tasyāśca śrutadhāraṇyās trtīyā bhūmi: prabhākarītyucyate | 4-4. kleśadahanāya jñānā(v3)(gnyarcir)[bhū]ta- tvāt tasyā bodhipakṡyadharmabhāvanā[yā]ś caturthi bhūmir arciṡmatītyucyate | 4-5. teṡām eva bodhipakṡyāṇāṃ dharmāṇāṃ tasyā upāyabhāvanāyā: krcchre- ṇa vaśavartanatām upādāya paṃcamī bhūmi: sudurjayetyucyate | 4-6. saṃs- kārānupravrtte: pratyakṡībhāvanām animittabahulamanasikārāmukhatāṃ copādāya ṡaṡṭhī bhūmir abhimukhītyucyate | 4-7. niśchidraniranta- rānimittamanasikāre dūrānupraveśaṃ viśuddhabhūmyanuśleṡatāṃ copādāya saptamī bhūmir dūraṃgamety ucyate | 4-8. animitte anābhogatāṃ nimitta-(v4) (kleśasa)[mu]dācārāvicālyatāṃ copādāya a[ṡṭa]mī bhūmir acaletyucyate | 4-9. sarvaprakāradharmadeśanāvaśitam anavadyaṃ mativaipulyalābham upādāya navamī bhūmi: sādhumatītyucyate | 4-10. nabhopamasya dauṡṭhulyakāyasya mahāmeghopamena dharmakāyena spharaṇācchādanatām upadāya daśamī bhūmir dharmameghetyucyate | 4-11. susūkṡmakleśajñe- yāvaraṇaprahānād asaṃgāpratihatajñeyasarvākārābhisaṃbodhim upādāya ekādaśamī bhūmir buddhabhūmir ityucyate || 5. dauṡṭhulya. āsāṃ bhagavan bhūmīnāṃ katisaṃmohā(:) (v5) (katidau)ṡṭhulyāni vipakṡa: | bhagavān āha | dvāviṃ[śatir avalo]kiteśvara saṃmohā ekādaśa dauṡṭhulyāni vipakṡa: | 5-1. prathamāyā bhūme: pudgaladharmābhiniveśasaṃmoha: āpāyikasaṃ- kleśasaṃmoha(s tad)dauṡṭhulyaṃ ca vipakṡa: | 5-2. dvitīyāyā: sūkṡmā- pattiskhalitasaṃmoha(ś) citrākārakarmagatisaṃmohas taddauṡṭhulyaṃ ca vipakṡa: | 5-3. trtīyāyā: kāmarāgasaṃmoha: pratipūrṇaśrutadhāraṇīsaṃ- mohas taddauṡṭhulyaṃ ca vipakṡaś | 5-4. caturthyā: samāpattitrṡṇāsaṃmoha: dharmatrṡṇāsaṃmoha: (tad)dauṡṭhulyaṃ ca (v6) (vipakṡa: |) 5-5. paṃcamyā: saṃsāraikāntavimukhatāmanaskārasaṃmoho nirvāṇaikāṃtābhimukhatā- manaskārasaṃmohas taddauṡṭhulyaṃ ca vipakṡa: | 5-6. ṡaṡṭhyā(:) saṃs- kārānupravrttipratyakṡasaṃmoho nimittabahulasamudācārasaṃmoha: taddau- @070 ṡṭhulyaṃ ca vipakṡa: | 5-7. saptamyā: sūkṡmanimittasamudācārasaṃmoha: ekāṃtānimittamanasikāropāyasaṃmoha: taddauṡṭhulyaṃ ca vipakṡa: | 5-8. aṡṭamyā animi[ttābho]gasaṃmoha: nimitteṡu ca vaśitāsaṃmoha: taddauṡṭhu- lyaṃ ca vipakṡa: | 5-9. navamyā apa[ri](v7)(māṇa)dharmadeśanāyāṃ apari- māṇe dharmapadavyaṃjane uttarottare ca prajñāpratibhāne dhāraṇīvaśitāsaṃ- moha: pratibhānavaśitāsaṃmohas taddauṡṭhulyaṃ ca vipakṡa: | 5-10. daśamyā mahābhijñāsaṃmoha: sūkṡmaguhyānupraveśasaṃmoha: taddauṡṭhulyaṃ ca vipakṡa: | 5-11. buddhabhūme: sarvasmin jñāye susūkṡmasaktisaṃmoha: pratighātasaṃmohas taddauṡṭhulyaṃ ca vipakṡa: | ebhir avalokiteśvara dvāviṃsadbhi: saṃmohai: ekādaśabhiśca dauṡṭhulyair āsāṃ bhūmīnāṃ vyavasthānaṃ bhavati | visaṃyuktā(nutta)(v8)(rā samyaksaṃbodhi: | (āścaryā bhaga)van yāvad mahānuśaṃsā mahāphalā anuttarā samyaksaṃ- bodhi: yatredānīm evaṃ ma(hā)saṃmohajālaṃ saṃpracālya mahacca dauṡṭhu- lyagahanaṃ samatikramya bodhisatvā anuttarāṃ samyaksaṃbodhim abhisaṃbu- dhyaṃte || 6. viśuddhi. āsāṃ bhagavan bhūmīnāṃ katibhir viśeṡair vyavasthānaṃ bhavati | aṡṭābhir avalokiteśvara (1) adhyāśayaviśu(d)dhyā (2) cittaviśu(d)dhyā (3) karuṇāviśu- (d)hyā (4) pāramitāviśu(d)dhyā (5) buddhadarśanopasthānaviśu(d)dhyā (6) satvaparipākaviśu(d)dhyā (7) (upapattiviśuddhyā) (8) prabhāva(viśu)(v9) (ddhyā ca | yāvalokiteśvara prathamā)yāṃ bhūmau adhyāśayaviśuddhir yāvat pra- bhāvaviśuddhir yāvad uttarottarā(su) bhūmiṡu yāvad buddhabhūmer adhy- āśayaviśuddhir yāvat prabhāvaviśuddhi: sā viśuddhatarā viśuddhatamā veditavyā | tatra buddhabhūmāvupapattiviśuddhiṃ sthāpayitvā | ye ca prathamāyā(ṃ) bhūmau guṇās tais taduttarottarā bhūmaya: tadguṇasamā: svabhūmiguṇaviśiṡṭāśca veditavyā: | sarvāśca daśabodhisatvabhūmaya: sottaraguṇā: | niruttaraguṇā buddha[bhū](mir veditavyā ||)